योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः
समो भूत्वा समत्वं योग उच्यते।।
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो
योगोऽनिर्विण्णचेतसा।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते
प्रतिजाने प्रियोऽसि मे ॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत्स्वयं योगसंसिद्धः
कालेनात्मनि विन्दति॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं
घातयति हन्ति कम् ॥
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म
कौन्तेय मुक्तसङ्गः समाचर॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा
देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत्स्वयं योगसंसिद्धः
कालेनात्मनि विन्दति॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं
घातयति हन्ति कम् ॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः
समो भूत्वा समत्वं योग उच्यते।।
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो
योगोऽनिर्विण्णचेतसा।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते
प्रतिजाने प्रियोऽसि मे ॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते
संगोऽस्त्वकर्मणि॥
उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो
बन्धुरात्मैव रिपुरात्मनः॥